B 358-15 Anāvṛṣṭiśānti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 358/15
Title: Anāvṛṣṭiśānti
Dimensions: 24.5 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4430
Remarks: 2 mss
Reel No. B 358-15 Inventory No. 3097
Title Anāvṛṣṭiśānti
Remarks an alternative title is ṛṣyaśṛṅgavidhāna
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 10.0 cm
Folios 6
Lines per Folio 10
Foliation figures in upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5936
Manuscript Features
Anāvṛṣṭiśāntiprayogaḥ, which is also known as ṛṣyaśṛṅgavidhāna is available in fol. 1r–3v and in another three folios there are incomplete vaidika stanzas available related to the text.
tatsavitur vṛṇīmahe vayaṃ devasya bhojanam ||
...
divo no vṛṣṭimarutor arīdhvaṃ prapinvatavṛṣṭo aśvasya dhārāḥ ||
...
ājījana oṣadhīr bhojanāyakam uta prajābhyo vido manīṣām || || ||
<<In Newari language another scattered folio appears >>
...
varuṇamantrana || saṃkhyājidora 10000 || || kramaṇaṃ yajña dhunake || jalayajñayā vidhi ||
Excerpts
Beginning
śrīgaṇeśāya namaḥ || athānāvṛṣṭiśāṃtiḥ || ṛgvidhāne ||
achāvadeti sūktaṃ tu vṛṣṭikāmaḥ prayojayet ||
nirāhāraḥ klinnavāsā acireṇa pravarṣati ||
hutvā yutaṃ vaitasīnāṃ kṣīrāktānāṃ hutāśane ||
mahad varṣam avāpnoti sūktenāchāvad eva hi ||
tatraiva ||
āsya dagdhaṃ vigāhyāmbhaḥ prāṅmukhaḥ prayataḥ śuciḥ ||
sūktābhyāṃ tisra etābhyām upatiṣṭhed divākaraṃ || (fol. 1r1–4)
End
oṃ ṛṣyaśṛṅgāya namaḥ ||
vibhāṃḍakasutaḥ śrīmān śāntāpatir akalmaṣaḥ ||
ṛṣyaśṛṅga iti khyāto mahāvarṣaṃ prayacchatu ||
uttaranyāsaḥ ||
bhūrbhuvaḥsvarom iti digvimokaḥ ||
meghaśyāmaṃ pītakaiṣeyavāsaṃ
śrīvatsāṅkaṃ kaustubhod bhāsitāṅgaṃ ||
puṇyopetaṃ puṇḍarīkāyatākṣaṃ
viṣnuṃ vaṃde sarvalokaikanāthaṃ || (fol. 3v4–7)
Colophon
iti ṛṣyaśṛṅgavidhānaṃ samāptaṃ || idaṃ pustakaṃ svārthaṃ parārthaṃ ca || (fol. 3v7)
Microfilm Details
Reel No. B 358/15
Date of Filming 26-10-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 07-07-2009
Bibliography