B 358-15 Anāvṛṣṭiśānti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 358/15
Title: Anāvṛṣṭiśānti
Dimensions: 24.5 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4430
Remarks: 2 mss


Reel No. B 358-15 Inventory No. 3097

Title Anāvṛṣṭiśānti

Remarks an alternative title is ṛṣyaśṛṅgavidhāna

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.0 cm

Folios 6

Lines per Folio 10

Foliation figures in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5936

Manuscript Features

Anāvṛṣṭiśāntiprayogaḥ, which is also known as ṛṣyaśṛṅgavidhāna is available in fol. 1r–3v and in another three folios there are incomplete vaidika stanzas available related to the text.

tatsavitur vṛṇīmahe vayaṃ devasya bhojanam ||

...

divo no vṛṣṭimarutor arīdhvaṃ prapinvatavṛṣṭo aśvasya dhārāḥ ||

...

ājījana oṣadhīr bhojanāyakam uta prajābhyo vido manīṣām || || ||

<<In Newari language another scattered folio appears >>

...

varuṇamantrana || saṃkhyājidora 10000 || || kramaṇaṃ yajña dhunake || jalayajñayā vidhi ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ || athānāvṛṣṭiśāṃtiḥ || ṛgvidhāne ||

achāvadeti sūktaṃ tu vṛṣṭikāmaḥ prayojayet ||

nirāhāraḥ klinnavāsā acireṇa pravarṣati ||

hutvā yutaṃ vaitasīnāṃ kṣīrāktānāṃ hutāśane ||

mahad varṣam avāpnoti sūktenāchāvad eva hi ||

tatraiva ||

āsya dagdhaṃ vigāhyāmbhaḥ prāṅmukhaḥ prayataḥ śuciḥ ||

sūktābhyāṃ tisra etābhyām upatiṣṭhed divākaraṃ || (fol. 1r1–4)

End

oṃ ṛṣyaśṛṅgāya namaḥ ||

vibhāṃḍakasutaḥ śrīmān śāntāpatir akalmaṣaḥ ||

ṛṣyaśṛṅga iti khyāto mahāvarṣaṃ prayacchatu ||

uttaranyāsaḥ ||

bhūrbhuvaḥsvarom iti digvimokaḥ ||

meghaśyāmaṃ pītakaiṣeyavāsaṃ

śrīvatsāṅkaṃ kaustubhod bhāsitāṅgaṃ ||

puṇyopetaṃ puṇḍarīkāyatākṣaṃ

viṣnuṃ vaṃde sarvalokaikanāthaṃ || (fol. 3v4–7)

Colophon

iti ṛṣyaśṛṅgavidhānaṃ samāptaṃ || idaṃ pustakaṃ svārthaṃ parārthaṃ ca || (fol. 3v7)

Microfilm Details

Reel No. B 358/15

Date of Filming 26-10-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 07-07-2009

Bibliography